Original

ततस्तैः संविदं कृत्वा यथावन्मधुसूदनः ।आरुरुक्षू रथं सत्यामाह्वयामास केशवः ॥ २ ॥

Segmented

ततस् तैः संविदम् कृत्वा यथावन् मधुसूदनः आरुरुक्षू रथम् सत्याम् आह्वयामास केशवः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तैः तद् pos=n,g=m,c=3,n=p
संविदम् संविद् pos=n,g=f,c=2,n=s
कृत्वा कृ pos=vi
यथावन् यथावत् pos=i
मधुसूदनः मधुसूदन pos=n,g=m,c=1,n=s
आरुरुक्षू आरुरुक्षु pos=a,g=m,c=1,n=s
रथम् रथ pos=n,g=m,c=2,n=s
सत्याम् सत्या pos=n,g=f,c=2,n=s
आह्वयामास आह्वा pos=v,p=3,n=s,l=lit
केशवः केशव pos=n,g=m,c=1,n=s