Original

स्मयित्वा तु यदुश्रेष्ठो द्रौपदीं परिसान्त्व्य च ।उपावर्त्य ततः शीघ्रैर्हयैः प्रायात्परंतपः ॥ १७ ॥

Segmented

स्मयित्वा तु यदुश्रेष्ठो द्रौपदीम् परिसान्त्व्य च उपावर्त्य ततः शीघ्रैः हयैः प्रायात् परंतपः

Analysis

Word Lemma Parse
स्मयित्वा स्मि pos=vi
तु तु pos=i
यदुश्रेष्ठो यदुश्रेष्ठ pos=n,g=m,c=1,n=s
द्रौपदीम् द्रौपदी pos=n,g=f,c=2,n=s
परिसान्त्व्य परिसान्त्वय् pos=vi
pos=i
उपावर्त्य उपावर्तय् pos=vi
ततः ततस् pos=i
शीघ्रैः शीघ्र pos=a,g=m,c=3,n=p
हयैः हय pos=n,g=m,c=3,n=p
प्रायात् प्रया pos=v,p=3,n=s,l=lan
परंतपः परंतप pos=a,g=m,c=1,n=s