Original

एवमादि प्रियं प्रीत्या हृद्यमुक्त्वा मनोनुगम् ।गमनाय मनश्चक्रे वासुदेवरथं प्रति ॥ १५ ॥

Segmented

एवमादि प्रियम् प्रीत्या हृद्यम् उक्त्वा मनोनुगम् गमनाय मनः चक्रे वासुदेव-रथम् प्रति

Analysis

Word Lemma Parse
एवमादि एवमादि pos=a,g=n,c=2,n=s
प्रियम् प्रिय pos=a,g=n,c=2,n=s
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
हृद्यम् हृद्य pos=a,g=n,c=2,n=s
उक्त्वा वच् pos=vi
मनोनुगम् मनोनुग pos=a,g=n,c=2,n=s
गमनाय गमन pos=n,g=n,c=4,n=s
मनः मनस् pos=n,g=n,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
वासुदेव वासुदेव pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i