Original

भोजनाच्छादने चैषां नित्यं मे श्वशुरः स्थितः ।रामप्रभृतयः सर्वे भजन्त्यन्धकवृष्णयः ।तुल्यो हि प्रणयस्तेषां प्रद्युम्नस्य च भामिनि ॥ १४ ॥

Segmented

भोजन-आच्छादने च एषाम् नित्यम् मे श्वशुरः स्थितः राम-प्रभृतयः सर्वे भजन्ति अन्धक-वृष्णयः तुल्यो हि प्रणयस् तेषाम् प्रद्युम्नस्य च भामिनि

Analysis

Word Lemma Parse
भोजन भोजन pos=n,comp=y
आच्छादने आच्छादन pos=n,g=n,c=7,n=s
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
नित्यम् नित्यम् pos=i
मे मद् pos=n,g=,c=6,n=s
श्वशुरः श्वशुर pos=n,g=m,c=1,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
राम राम pos=n,comp=y
प्रभृतयः प्रभृति pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
भजन्ति भज् pos=v,p=3,n=p,l=lat
अन्धक अन्धक pos=n,comp=y
वृष्णयः वृष्णि pos=n,g=m,c=1,n=p
तुल्यो तुल्य pos=a,g=m,c=1,n=s
हि हि pos=i
प्रणयस् प्रणय pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
प्रद्युम्नस्य प्रद्युम्न pos=n,g=m,c=6,n=s
pos=i
भामिनि भामिनी pos=n,g=f,c=8,n=s