Original

भेजे सर्वात्मना चैव प्रद्युम्नजननी तथा ।भानुप्रभृतिभिश्चैनान्विशिनष्टि च केशवः ॥ १३ ॥

Segmented

भेजे सर्व-आत्मना च एव प्रद्युम्न-जननी तथा भानु-प्रभृतिभिः च एनान् विशिनष्टि च केशवः

Analysis

Word Lemma Parse
भेजे भज् pos=v,p=3,n=s,l=lit
सर्व सर्व pos=n,comp=y
आत्मना आत्मन् pos=n,g=m,c=3,n=s
pos=i
एव एव pos=i
प्रद्युम्न प्रद्युम्न pos=n,comp=y
जननी जननी pos=n,g=f,c=1,n=s
तथा तथा pos=i
भानु भानु pos=n,comp=y
प्रभृतिभिः प्रभृति pos=n,g=m,c=3,n=p
pos=i
एनान् एनद् pos=n,g=m,c=2,n=p
विशिनष्टि विशिष् pos=v,p=3,n=s,l=lat
pos=i
केशवः केशव pos=n,g=m,c=1,n=s