Original

त्वमिवैषां सुभद्रा च प्रीत्या सर्वात्मना स्थिता ।प्रीयते भावनिर्द्वंद्वा तेभ्यश्च विगतज्वरा ॥ १२ ॥

Segmented

त्वम् इव एषाम् सु भद्रा च प्रीत्या सर्व-आत्मना स्थिता प्रीयते भाव-निर्द्वंद्वा तेभ्यः च विगत-ज्वरा

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
इव इव pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
सु सु pos=i
भद्रा भद्र pos=a,g=f,c=1,n=s
pos=i
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
सर्व सर्व pos=n,comp=y
आत्मना आत्मन् pos=n,g=m,c=3,n=s
स्थिता स्था pos=va,g=f,c=1,n=s,f=part
प्रीयते प्री pos=v,p=3,n=s,l=lat
भाव भाव pos=n,comp=y
निर्द्वंद्वा निर्द्वंद्व pos=a,g=f,c=1,n=s
तेभ्यः तद् pos=n,g=m,c=5,n=p
pos=i
विगत विगम् pos=va,comp=y,f=part
ज्वरा ज्वर pos=n,g=f,c=1,n=s