Original

सर्वे कुशलिनो वीराः कृतास्त्राश्च सुतास्तव ।अभिमन्युरिव प्रीता द्वारवत्यां रता भृशम् ॥ ११ ॥

Segmented

सर्वे कुशलिनो वीराः कृतास्त्राः च सुतास् तव अभिमन्युः इव प्रीता द्वारवत्याम् रता भृशम्

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
कुशलिनो कुशलिन् pos=a,g=m,c=1,n=p
वीराः वीर pos=n,g=m,c=1,n=p
कृतास्त्राः कृतास्त्र pos=a,g=m,c=1,n=p
pos=i
सुतास् सुत pos=n,g=m,c=1,n=p
तव त्वद् pos=n,g=,c=6,n=s
अभिमन्युः अभिमन्यु pos=n,g=m,c=1,n=s
इव इव pos=i
प्रीता प्री pos=va,g=m,c=1,n=p,f=part
द्वारवत्याम् द्वारवती pos=n,g=f,c=7,n=s
रता रम् pos=va,g=m,c=1,n=p,f=part
भृशम् भृशम् pos=i