Original

पुत्रस्ते प्रतिविन्ध्यश्च सुतसोमस्तथा विभुः ।श्रुतकर्मार्जुनिश्चैव शतानीकश्च नाकुलिः ।सहदेवाच्च यो जातः श्रुतसेनस्तवात्मजः ॥ १० ॥

Segmented

पुत्रस् ते प्रतिविन्ध्यः च सुतसोमस् तथा विभुः श्रुत-कर्मा आर्जुनि च एव शतानीकः च नाकुलिः सहदेवात् च यो जातः श्रुतसेनस् ते आत्मजः

Analysis

Word Lemma Parse
पुत्रस् पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
प्रतिविन्ध्यः प्रतिविन्ध्य pos=n,g=m,c=1,n=s
pos=i
सुतसोमस् सुतसोम pos=n,g=m,c=1,n=s
तथा तथा pos=i
विभुः विभु pos=a,g=m,c=1,n=s
श्रुत श्रु pos=va,comp=y,f=part
कर्मा कर्मन् pos=n,g=m,c=1,n=s
आर्जुनि आर्जुनि pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
शतानीकः शतानीक pos=n,g=m,c=1,n=s
pos=i
नाकुलिः नाकुलि pos=n,g=m,c=1,n=s
सहदेवात् सहदेव pos=n,g=m,c=5,n=s
pos=i
यो यद् pos=n,g=m,c=1,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
श्रुतसेनस् श्रुतसेन pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
आत्मजः आत्मज pos=n,g=m,c=1,n=s