Original

वैशंपायन उवाच ।मार्कण्डेयादिभिर्विप्रैः पाण्डवैश्च महात्मभिः ।कथाभिरनुकूलाभिः सहासित्वा जनार्दनः ॥ १ ॥

Segmented

वैशम्पायन उवाच मार्कण्डेय-आदिभिः विप्रैः पाण्डवैः च महात्मभिः कथाभिः अनुकूलाभिः सह आसित्वा जनार्दनः

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मार्कण्डेय मार्कण्डेय pos=n,comp=y
आदिभिः आदि pos=n,g=m,c=3,n=p
विप्रैः विप्र pos=n,g=m,c=3,n=p
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
pos=i
महात्मभिः महात्मन् pos=a,g=m,c=3,n=p
कथाभिः कथा pos=n,g=f,c=3,n=p
अनुकूलाभिः अनुकूल pos=a,g=f,c=3,n=p
सह सह pos=i
आसित्वा आस् pos=vi
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s