Original

प्रियांश्च रक्तांश्च हितांश्च भर्तुस्तान्भोजयेथा विविधैरुपायैः ।द्वेष्यैरपक्षैरहितैश्च तस्य भिद्यस्व नित्यं कुहकोद्धतैश्च ॥ ९ ॥

Segmented

प्रियांः च रक्तांः च हितांः च भर्तुस् तान् भोजयेथा विविधैः उपायैः द्वेष्यैः अपक्षैः अहितैः च तस्य भिद्यस्व नित्यम् कुहक उद्धतैः च

Analysis

Word Lemma Parse
प्रियांः प्रिय pos=a,g=m,c=2,n=p
pos=i
रक्तांः रक्त pos=a,g=m,c=2,n=p
pos=i
हितांः हित pos=a,g=m,c=2,n=p
pos=i
भर्तुस् भर्तृ pos=n,g=m,c=6,n=s
तान् तद् pos=n,g=m,c=2,n=p
भोजयेथा भोजय् pos=v,p=2,n=s,l=vidhilin
विविधैः विविध pos=a,g=m,c=3,n=p
उपायैः उपाय pos=n,g=m,c=3,n=p
द्वेष्यैः द्विष् pos=va,g=n,c=3,n=p,f=krtya
अपक्षैः अपक्ष pos=a,g=n,c=3,n=p
अहितैः अहित pos=a,g=n,c=3,n=p
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
भिद्यस्व भिद् pos=v,p=2,n=s,l=lot
नित्यम् नित्यम् pos=i
कुहक कुहक pos=i
उद्धतैः उद्धन् pos=va,g=n,c=3,n=p,f=part
pos=i