Original

त्वत्संनिधौ यत्कथयेत्पतिस्ते यद्यप्यगुह्यं परिरक्षितव्यम् ।काचित्सपत्नी तव वासुदेवं प्रत्यादिशेत्तेन भवेद्विरागः ॥ ८ ॥

Segmented

त्वद्-संनिधौ यत् कथयेत् पतिस् ते यदि अपि अ गुह्यम् परिरक्षितव्यम् काचित् सपत्नी तव वासुदेवम् प्रत्यादिशेत् तेन भवेद् विरागः

Analysis

Word Lemma Parse
त्वद् त्वद् pos=n,comp=y
संनिधौ संनिधि pos=n,g=m,c=7,n=s
यत् यद् pos=n,g=n,c=2,n=s
कथयेत् कथय् pos=v,p=3,n=s,l=vidhilin
पतिस् पति pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
यदि यदि pos=i
अपि अपि pos=i
pos=i
गुह्यम् गुह् pos=va,g=n,c=1,n=s,f=krtya
परिरक्षितव्यम् परिरक्ष् pos=va,g=n,c=1,n=s,f=krtya
काचित् कश्चित् pos=n,g=f,c=1,n=s
सपत्नी सपत्नी pos=n,g=f,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
प्रत्यादिशेत् प्रत्यादिश् pos=v,p=3,n=s,l=vidhilin
तेन तेन pos=i
भवेद् भू pos=v,p=3,n=s,l=vidhilin
विरागः विराग pos=n,g=m,c=1,n=s