Original

संप्रेषितायामथ चैव दास्यामुत्थाय सर्वं स्वयमेव कुर्याः ।जानातु कृष्णस्तव भावमेतं सर्वात्मना मां भजतीति सत्ये ॥ ७ ॥

Segmented

संप्रेषितायाम् अथ च एव दास्याम् उत्थाय सर्वम् स्वयम् एव कुर्याः जानातु कृष्णस् तव भावम् एतम् सर्व-आत्मना माम् भजति इति सत्ये

Analysis

Word Lemma Parse
संप्रेषितायाम् संप्रेषय् pos=va,g=f,c=7,n=s,f=part
अथ अथ pos=i
pos=i
एव एव pos=i
दास्याम् दासी pos=n,g=f,c=7,n=s
उत्थाय उत्था pos=vi
सर्वम् सर्व pos=n,g=n,c=2,n=s
स्वयम् स्वयम् pos=i
एव एव pos=i
कुर्याः कृ pos=v,p=2,n=s,l=vidhilin
जानातु ज्ञा pos=v,p=3,n=s,l=lot
कृष्णस् कृष्ण pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
भावम् भाव pos=n,g=m,c=2,n=s
एतम् एतद् pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
आत्मना आत्मन् pos=n,g=m,c=3,n=s
माम् मद् pos=n,g=,c=2,n=s
भजति भज् pos=v,p=3,n=s,l=lat
इति इति pos=i
सत्ये सत्या pos=n,g=f,c=8,n=s