Original

श्रुत्वा स्वरं द्वारगतस्य भर्तुः प्रत्युत्थिता तिष्ठ गृहस्य मध्ये ।दृष्ट्वा प्रविष्टं त्वरितासनेन पाद्येन चैव प्रतिपूजय त्वम् ॥ ६ ॥

Segmented

श्रुत्वा स्वरम् द्वार-गतस्य भर्तुः प्रत्युत्थिता तिष्ठ गृहस्य मध्ये दृष्ट्वा प्रविष्टम् त्वरिता असनेन पाद्येन च एव प्रतिपूजय त्वम्

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
स्वरम् स्वर pos=n,g=m,c=2,n=s
द्वार द्वार pos=n,comp=y
गतस्य गम् pos=va,g=m,c=6,n=s,f=part
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
प्रत्युत्थिता प्रत्युत्था pos=va,g=f,c=1,n=s,f=part
तिष्ठ स्था pos=v,p=2,n=s,l=lot
गृहस्य गृह pos=n,g=m,c=6,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
दृष्ट्वा दृश् pos=vi
प्रविष्टम् प्रविश् pos=va,g=m,c=2,n=s,f=part
त्वरिता त्वर् pos=va,g=f,c=1,n=s,f=part
असनेन असन pos=n,g=n,c=3,n=s
पाद्येन पाद्य pos=n,g=n,c=3,n=s
pos=i
एव एव pos=i
प्रतिपूजय प्रतिपूजय् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s