Original

सुखं सुखेनेह न जातु लभ्यं दुःखेन साध्वी लभते सुखानि ।सा कृष्णमाराधय सौहृदेन प्रेम्णा च नित्यं प्रतिकर्मणा च ॥ ४ ॥

Segmented

सुखम् सुखेन इह न जातु लभ्यम् दुःखेन साध्वी लभते सुखानि सा कृष्णम् आराधय सौहृदेन प्रेम्णा च नित्यम् प्रतिकर्मणा च

Analysis

Word Lemma Parse
सुखम् सुख pos=n,g=n,c=1,n=s
सुखेन सुख pos=n,g=n,c=3,n=s
इह इह pos=i
pos=i
जातु जातु pos=i
लभ्यम् लभ् pos=va,g=n,c=1,n=s,f=krtya
दुःखेन दुःख pos=n,g=n,c=3,n=s
साध्वी साध्वी pos=n,g=f,c=1,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
सुखानि सुख pos=n,g=n,c=2,n=p
सा तद् pos=n,g=f,c=1,n=s
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
आराधय आराधय् pos=v,p=2,n=s,l=lot
सौहृदेन सौहृद pos=n,g=n,c=3,n=s
प्रेम्णा प्रेमन् pos=n,g=,c=3,n=s
pos=i
नित्यम् नित्यम् pos=i
प्रतिकर्मणा प्रतिकर्मन् pos=n,g=n,c=3,n=s
pos=i