Original

तस्मादपत्यं विविधाश्च भोगाः शय्यासनान्यद्भुतदर्शनानि ।वस्त्राणि माल्यानि तथैव गन्धाः स्वर्गश्च लोको विषमा च कीर्तिः ॥ ३ ॥

Segmented

तस्माद् अपत्यम् विविधाः च भोगाः शय्या-आसनानि अद्भुत-दर्शनानि वस्त्राणि माल्यानि तथा एव गन्धाः स्वर्गः च लोको विषमा च कीर्तिः

Analysis

Word Lemma Parse
तस्माद् तद् pos=n,g=m,c=5,n=s
अपत्यम् अपत्य pos=n,g=n,c=1,n=s
विविधाः विविध pos=a,g=m,c=1,n=p
pos=i
भोगाः भोग pos=n,g=m,c=1,n=p
शय्या शय्या pos=n,comp=y
आसनानि आसन pos=n,g=n,c=1,n=p
अद्भुत अद्भुत pos=a,comp=y
दर्शनानि दर्शन pos=n,g=n,c=1,n=p
वस्त्राणि वस्त्र pos=n,g=n,c=1,n=p
माल्यानि माल्य pos=n,g=n,c=1,n=p
तथा तथा pos=i
एव एव pos=i
गन्धाः गन्ध pos=n,g=m,c=1,n=p
स्वर्गः स्वर्ग pos=n,g=m,c=1,n=s
pos=i
लोको लोक pos=n,g=m,c=1,n=s
विषमा विषम pos=a,g=f,c=1,n=s
pos=i
कीर्तिः कीर्ति pos=n,g=f,c=1,n=s