Original

नैतादृशं दैवतमस्ति सत्ये सर्वेषु लोकेषु सदैवतेषु ।यथा पतिस्तस्य हि सर्वकामा लभ्याः प्रसादे कुपितश्च हन्यात् ॥ २ ॥

Segmented

न एतादृशम् दैवतम् अस्ति सत्ये सर्वेषु लोकेषु स दैवतेषु यथा पतिस् तस्य हि सर्व-कामाः लभ्याः प्रसादे कुपितः च हन्यात्

Analysis

Word Lemma Parse
pos=i
एतादृशम् एतादृश pos=a,g=n,c=1,n=s
दैवतम् दैवत pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
सत्ये सत्या pos=n,g=f,c=8,n=s
सर्वेषु सर्व pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
pos=i
दैवतेषु दैवत pos=n,g=m,c=7,n=p
यथा यथा pos=i
पतिस् पति pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
हि हि pos=i
सर्व सर्व pos=n,comp=y
कामाः काम pos=n,g=m,c=1,n=p
लभ्याः लभ् pos=va,g=m,c=1,n=p,f=krtya
प्रसादे प्रसाद pos=n,g=m,c=7,n=s
कुपितः कुप् pos=va,g=m,c=1,n=s,f=part
pos=i
हन्यात् हन् pos=v,p=3,n=s,l=vidhilin