Original

एतद्यशस्यं भगवेदनं च स्वर्ग्यं तथा शत्रुनिबर्हणं च ।महार्हमाल्याभरणाङ्गरागा भर्तारमाराधय पुण्यगन्धा ॥ १२ ॥

Segmented

एतद् यशस्यम् भग-वेदनम् च स्वर्ग्यम् तथा शत्रु-निबर्हणम् च महार्ह-माल्य-आभरण-अङ्गरागा भर्तारम् आराधय पुण्य-गन्धा

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=1,n=s
यशस्यम् यशस्य pos=a,g=n,c=1,n=s
भग भग pos=n,comp=y
वेदनम् वेदन pos=a,g=n,c=1,n=s
pos=i
स्वर्ग्यम् स्वर्ग्य pos=a,g=n,c=1,n=s
तथा तथा pos=i
शत्रु शत्रु pos=n,comp=y
निबर्हणम् निबर्हण pos=a,g=n,c=1,n=s
pos=i
महार्ह महार्ह pos=a,comp=y
माल्य माल्य pos=n,comp=y
आभरण आभरण pos=n,comp=y
अङ्गरागा अङ्गराग pos=n,g=f,c=1,n=s
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
आराधय आराधय् pos=v,p=2,n=s,l=lot
पुण्य पुण्य pos=a,comp=y
गन्धा गन्ध pos=n,g=f,c=1,n=s