Original

महाकुलीनाभिरपापिकाभिः स्त्रीभिः सतीभिस्तव सख्यमस्तु ।चण्डाश्च शौण्डाश्च महाशनाश्च चौराश्च दुष्टाश्चपलाश्च वर्ज्याः ॥ ११ ॥

Segmented

महा-कुलीनाभिः अ पापिकाभिः स्त्रीभिः सतीभिस् तव सख्यम् अस्तु चण्ड च शौण्ड च महा-अशनाः च चौर च दुः चपलाः च वर्ज्याः

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
कुलीनाभिः कुलीन pos=a,g=f,c=3,n=p
pos=i
पापिकाभिः पापक pos=a,g=f,c=3,n=p
स्त्रीभिः स्त्री pos=n,g=f,c=3,n=p
सतीभिस् सती pos=n,g=f,c=3,n=p
तव त्वद् pos=n,g=,c=6,n=s
सख्यम् सख्य pos=n,g=n,c=1,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
चण्ड चण्ड pos=a,g=f,c=1,n=p
pos=i
शौण्ड शौण्ड pos=a,g=f,c=1,n=p
pos=i
महा महत् pos=a,comp=y
अशनाः अशन pos=n,g=m,c=1,n=p
pos=i
चौर चौर pos=a,g=f,c=1,n=p
pos=i
दुः दुष् pos=va,g=f,c=1,n=p,f=part
चपलाः चपल pos=a,g=f,c=1,n=p
pos=i
वर्ज्याः वर्जय् pos=va,g=f,c=1,n=p,f=krtya