Original

मदं प्रमादं पुरुषेषु हित्वा संयच्छ भावं प्रतिगृह्य मौनम् ।प्रद्युम्नसाम्बावपि ते कुमारौ नोपासितव्यौ रहिते कदाचित् ॥ १० ॥

Segmented

मदम् प्रमादम् पुरुषेषु हित्वा संयच्छ भावम् प्रतिगृह्य मौनम् प्रद्युम्न-साम्बौ अपि ते कुमारौ न उपास् रहिते कदाचित्

Analysis

Word Lemma Parse
मदम् मद pos=n,g=m,c=2,n=s
प्रमादम् प्रमाद pos=n,g=m,c=2,n=s
पुरुषेषु पुरुष pos=n,g=m,c=7,n=p
हित्वा हा pos=vi
संयच्छ संयम् pos=v,p=2,n=s,l=lot
भावम् भाव pos=n,g=m,c=2,n=s
प्रतिगृह्य प्रतिग्रह् pos=vi
मौनम् मौन pos=n,g=n,c=2,n=s
प्रद्युम्न प्रद्युम्न pos=n,comp=y
साम्बौ साम्ब pos=n,g=m,c=1,n=d
अपि अपि pos=i
ते त्वद् pos=n,g=,c=6,n=s
कुमारौ कुमार pos=n,g=m,c=1,n=d
pos=i
उपास् उपास् pos=va,g=m,c=1,n=d,f=krtya
रहिते रहित pos=a,g=n,c=7,n=s
कदाचित् कदाचिद् pos=i