Original

द्रौपद्युवाच ।इमं तु ते मार्गमपेतदोषं वक्ष्यामि चित्तग्रहणाय भर्तुः ।यस्मिन्यथावत्सखि वर्तमाना भर्तारमाच्छेत्स्यसि कामिनीभ्यः ॥ १ ॥

Segmented

द्रौपदी उवाच इमम् तु ते मार्गम् अपेत-दोषम् वक्ष्यामि चित्त-ग्रहणाय भर्तुः

Analysis

Word Lemma Parse
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इमम् इदम् pos=n,g=m,c=2,n=s
तु तु pos=i
ते त्वद् pos=n,g=,c=6,n=s
मार्गम् मार्ग pos=n,g=m,c=2,n=s
अपेत अपे pos=va,comp=y,f=part
दोषम् दोष pos=n,g=m,c=2,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
चित्त चित्त pos=n,comp=y
ग्रहणाय ग्रहण pos=n,g=n,c=4,n=s
भर्तुः भर्तृ pos=n,g=m,c=6,n=s