Original

मम आचक्ष्व पाञ्चालि यशस्यं भगवेदनम् ।येन कृष्णे भवेन्नित्यं मम कृष्णो वशानुगः ॥ ७ ॥

Segmented

मम आचक्ष्व पाञ्चालि यशस्यम् भग-वेदनम् येन कृष्णे भवेन् नित्यम् मम कृष्णो वश-अनुगः

Analysis

Word Lemma Parse
मम मद् pos=n,g=,c=6,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
पाञ्चालि पाञ्चाली pos=n,g=f,c=8,n=s
यशस्यम् यशस्य pos=a,g=n,c=2,n=s
भग भग pos=n,comp=y
वेदनम् वेदन pos=n,g=n,c=2,n=s
येन यद् pos=n,g=m,c=3,n=s
कृष्णे कृष्णा pos=n,g=f,c=8,n=s
भवेन् भू pos=v,p=3,n=s,l=vidhilin
नित्यम् नित्यम् pos=i
मम मद् pos=n,g=,c=6,n=s
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
वश वश pos=n,comp=y
अनुगः अनुग pos=a,g=m,c=1,n=s