Original

व्रतचर्या तपो वापि स्नानमन्त्रौषधानि वा ।विद्यावीर्यं मूलवीर्यं जपहोमस्तथागदाः ॥ ६ ॥

Segmented

व्रत-चर्या तपो वा अपि स्नान-मन्त्र-औषधानि वा विद्या-वीर्यम् मूल-वीर्यम् जप-होमः तथा अगदाः

Analysis

Word Lemma Parse
व्रत व्रत pos=n,comp=y
चर्या चर्या pos=n,g=f,c=1,n=s
तपो तपस् pos=n,g=n,c=1,n=s
वा वा pos=i
अपि अपि pos=i
स्नान स्नान pos=n,comp=y
मन्त्र मन्त्र pos=n,comp=y
औषधानि औषध pos=n,g=n,c=1,n=p
वा वा pos=i
विद्या विद्या pos=n,comp=y
वीर्यम् वीर्य pos=n,g=n,c=1,n=s
मूल मूल pos=n,comp=y
वीर्यम् वीर्य pos=n,g=n,c=1,n=s
जप जप pos=n,comp=y
होमः होम pos=n,g=m,c=1,n=s
तथा तथा pos=i
अगदाः अगद pos=n,g=m,c=1,n=p