Original

तच्छ्रुत्वा धर्मसहितं व्याहृतं कृष्णया तदा ।उवाच सत्या सत्कृत्य पाञ्चालीं धर्मचारिणीम् ॥ ५८ ॥

Segmented

तत् श्रुत्वा धर्म-सहितम् व्याहृतम् कृष्णया तदा उवाच सत्या सत्कृत्य पाञ्चालीम् धर्म-चारिणीम्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
धर्म धर्म pos=n,comp=y
सहितम् सहित pos=a,g=n,c=2,n=s
व्याहृतम् व्याहृ pos=va,g=n,c=2,n=s,f=part
कृष्णया कृष्णा pos=n,g=f,c=3,n=s
तदा तदा pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
सत्या सत्या pos=n,g=f,c=1,n=s
सत्कृत्य सत्कृ pos=vi
पाञ्चालीम् पाञ्चाली pos=n,g=f,c=2,n=s
धर्म धर्म pos=n,comp=y
चारिणीम् चारिन् pos=a,g=f,c=2,n=s