Original

अनिशायां निशायां च सहायाः क्षुत्पिपासयोः ।आराधयन्त्याः कौरव्यांस्तुल्या रात्रिरहश्च मे ॥ ५५ ॥

Segmented

अनिशायाम् निशायाम् च सहायाः क्षुध्-पिपासा आराधयन्त्याः कौरव्यांस् तुल्या रात्रिः अहः च मे

Analysis

Word Lemma Parse
अनिशायाम् अनिश pos=a,g=f,c=7,n=s
निशायाम् निशा pos=n,g=f,c=7,n=s
pos=i
सहायाः सहाय pos=n,g=m,c=1,n=p
क्षुध् क्षुध् pos=n,comp=y
पिपासा पिपासा pos=n,g=f,c=6,n=d
आराधयन्त्याः आराधय् pos=va,g=f,c=6,n=s,f=part
कौरव्यांस् कौरव्य pos=n,g=m,c=2,n=p
तुल्या तुल्य pos=a,g=f,c=1,n=s
रात्रिः रात्रि pos=n,g=f,c=1,n=s
अहः अहर् pos=n,g=n,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s