Original

तमहं भारमासक्तमनाधृष्यं दुरात्मभिः ।सुखं सर्वं परित्यज्य रात्र्यहानि घटामि वै ॥ ५३ ॥

Segmented

तम् अहम् भारम् आसक्तम् अनाधृष्यम् दुरात्मभिः सुखम् सर्वम् परित्यज्य रात्रि-अहानि घटामि वै

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
भारम् भार pos=n,g=m,c=2,n=s
आसक्तम् आसञ्ज् pos=va,g=m,c=2,n=s,f=part
अनाधृष्यम् अनाधृष्य pos=a,g=m,c=2,n=s
दुरात्मभिः दुरात्मन् pos=a,g=m,c=3,n=p
सुखम् सुख pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=m,c=2,n=s
परित्यज्य परित्यज् pos=vi
रात्रि रात्रि pos=n,comp=y
अहानि अहर् pos=n,g=n,c=2,n=p
घटामि घट् pos=v,p=1,n=s,l=lat
वै वै pos=i