Original

सर्वं राज्ञः समुदयमायं च व्ययमेव च ।एकाहं वेद्मि कल्याणि पाण्डवानां यशस्विनाम् ॥ ५१ ॥

Segmented

सर्वम् राज्ञः समुदयम् आयम् च व्ययम् एव च एका अहम् वेद्मि कल्याणि पाण्डवानाम् यशस्विनाम्

Analysis

Word Lemma Parse
सर्वम् सर्व pos=n,g=m,c=2,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
समुदयम् समुदय pos=n,g=m,c=2,n=s
आयम् आय pos=n,g=m,c=2,n=s
pos=i
व्ययम् व्यय pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
एका एक pos=n,g=f,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
वेद्मि विद् pos=v,p=1,n=s,l=lat
कल्याणि कल्याण pos=a,g=f,c=8,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
यशस्विनाम् यशस्विन् pos=a,g=m,c=6,n=p