Original

एतदासीत्तदा राज्ञो यन्महीं पर्यपालयत् ।येषां संख्याविधिं चैव प्रदिशामि शृणोमि च ॥ ४९ ॥

Segmented

एतद् आसीत् तदा राज्ञो यन् महीम् पर्यपालयत् येषाम् सङ्ख्या-विधिम् च एव प्रदिशामि शृणोमि च

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
राज्ञो राजन् pos=n,g=m,c=6,n=s
यन् यत् pos=i
महीम् मही pos=n,g=f,c=2,n=s
पर्यपालयत् परिपालय् pos=v,p=3,n=s,l=lan
येषाम् यद् pos=n,g=m,c=6,n=p
सङ्ख्या संख्या pos=n,comp=y
विधिम् विधि pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
प्रदिशामि प्रदिश् pos=v,p=1,n=s,l=lat
शृणोमि श्रु pos=v,p=1,n=s,l=lat
pos=i