Original

शतमश्वसहस्राणि दश नागायुतानि च ।युधिष्ठिरस्यानुयात्रमिन्द्रप्रस्थनिवासिनः ॥ ४८ ॥

Segmented

शतम् अश्व-सहस्राणि दश नाग-अयुतानि च युधिष्ठिरस्य अनुयात्रम् इन्द्रप्रस्थ-निवासिनः

Analysis

Word Lemma Parse
शतम् शत pos=n,g=n,c=1,n=s
अश्व अश्व pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
दश दशन् pos=n,g=n,c=1,n=s
नाग नाग pos=n,comp=y
अयुतानि अयुत pos=n,g=n,c=1,n=p
pos=i
युधिष्ठिरस्य युधिष्ठिर pos=n,g=m,c=6,n=s
अनुयात्रम् अनुयात्र pos=n,g=n,c=1,n=s
इन्द्रप्रस्थ इन्द्रप्रस्थ pos=n,comp=y
निवासिनः निवासिन् pos=a,g=m,c=1,n=p