Original

शतं दासीसहस्राणि कुन्तीपुत्रस्य धीमतः ।पात्रीहस्ता दिवारात्रमतिथीन्भोजयन्त्युत ॥ ४७ ॥

Segmented

शतम् दासी-सहस्राणि कुन्ती-पुत्रस्य धीमतः पात्री-हस्तासः दिवारात्रम् अतिथीन् भोजयन्ति उत

Analysis

Word Lemma Parse
शतम् शत pos=n,g=n,c=1,n=s
दासी दासी pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
कुन्ती कुन्ती pos=n,comp=y
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
पात्री पात्री pos=n,comp=y
हस्तासः हस्त pos=n,g=m,c=1,n=p
दिवारात्रम् दिवारात्र pos=n,g=m,c=2,n=s
अतिथीन् अतिथि pos=n,g=m,c=2,n=p
भोजयन्ति भोजय् pos=v,p=3,n=p,l=lat
उत उत pos=i