Original

तासां नाम च रूपं च भोजनाच्छादनानि च ।सर्वासामेव वेदाहं कर्म चैव कृताकृतम् ॥ ४६ ॥

Segmented

तासाम् नाम च रूपम् च भोजन-आच्छादनानि च सर्वासाम् एव वेद अहम् कर्म च एव कृत-अकृतम्

Analysis

Word Lemma Parse
तासाम् तद् pos=n,g=f,c=6,n=p
नाम नामन् pos=n,g=n,c=2,n=s
pos=i
रूपम् रूप pos=n,g=n,c=2,n=s
pos=i
भोजन भोजन pos=n,comp=y
आच्छादनानि आच्छादन pos=n,g=n,c=2,n=p
pos=i
सर्वासाम् सर्व pos=n,g=f,c=6,n=p
एव एव pos=i
वेद विद् pos=v,p=1,n=s,l=lit
अहम् मद् pos=n,g=,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
कृत कृ pos=va,comp=y,f=part
अकृतम् अकृत pos=a,g=n,c=2,n=s