Original

महार्हमाल्याभरणाः सुवर्णाश्चन्दनोक्षिताः ।मणीन्हेम च बिभ्रत्यो नृत्यगीतविशारदाः ॥ ४५ ॥

Segmented

महार्ह-माल्य-आभरण सुवर्णाः चन्दन-उक्ः मणीन् हेम च बिभ्रत्यो नृत्य-गीत-विशारद

Analysis

Word Lemma Parse
महार्ह महार्ह pos=a,comp=y
माल्य माल्य pos=n,comp=y
आभरण आभरण pos=n,g=f,c=1,n=p
सुवर्णाः सुवर्ण pos=a,g=f,c=1,n=p
चन्दन चन्दन pos=n,comp=y
उक्ः उक्ष् pos=va,g=f,c=1,n=p,f=part
मणीन् मणि pos=n,g=m,c=2,n=p
हेम हेमन् pos=n,g=n,c=2,n=s
pos=i
बिभ्रत्यो भृ pos=va,g=f,c=1,n=p,f=part
नृत्य नृत्य pos=n,comp=y
गीत गीत pos=n,comp=y
विशारद विशारद pos=a,g=f,c=1,n=p