Original

शतं दासीसहस्राणि कौन्तेयस्य महात्मनः ।कम्बुकेयूरधारिण्यो निष्ककण्ठ्यः स्वलंकृताः ॥ ४४ ॥

Segmented

शतम् दासी-सहस्राणि कौन्तेयस्य महात्मनः कम्बु-केयूर-धारिन् निष्क-कण्ठ्यः सु अलंकृताः

Analysis

Word Lemma Parse
शतम् शत pos=n,g=n,c=1,n=s
दासी दासी pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
कौन्तेयस्य कौन्तेय pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
कम्बु कम्बु pos=n,comp=y
केयूर केयूर pos=n,comp=y
धारिन् धारिन् pos=a,g=f,c=1,n=p
निष्क निष्क pos=n,comp=y
कण्ठ्यः कण्ठी pos=n,g=f,c=1,n=p
सु सु pos=i
अलंकृताः अलंकृ pos=va,g=f,c=1,n=p,f=part