Original

तान्सर्वानग्रहारेण ब्राह्मणान्ब्रह्मवादिनः ।यथार्हं पूजयामि स्म पानाच्छादनभोजनैः ॥ ४३ ॥

Segmented

तान् सर्वान् अग्रहारेण ब्राह्मणान् ब्रह्म-वादिनः यथार्हम् पूजयामि स्म पान-आच्छादन-भोजनैः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
अग्रहारेण अग्रहार pos=n,g=m,c=3,n=s
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
वादिनः वादिन् pos=a,g=m,c=2,n=p
यथार्हम् यथार्ह pos=a,g=m,c=2,n=s
पूजयामि पूजय् pos=v,p=1,n=s,l=lat
स्म स्म pos=i
पान पान pos=n,comp=y
आच्छादन आच्छादन pos=n,comp=y
भोजनैः भोजन pos=n,g=n,c=3,n=p