Original

दशान्यानि सहस्राणि येषामन्नं सुसंस्कृतम् ।ह्रियते रुक्मपात्रीभिर्यतीनामूर्ध्वरेतसाम् ॥ ४२ ॥

Segmented

दश अन्यानि सहस्राणि येषाम् अन्नम् सुसंस्कृतम् ह्रियते रुक्म-पात्री यतीनाम् ऊर्ध्वरेतसाम्

Analysis

Word Lemma Parse
दश दशन् pos=n,g=n,c=1,n=s
अन्यानि अन्य pos=n,g=n,c=1,n=p
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
येषाम् यद् pos=n,g=m,c=6,n=p
अन्नम् अन्न pos=n,g=n,c=1,n=s
सुसंस्कृतम् सुसंस्कृत pos=a,g=n,c=1,n=s
ह्रियते हृ pos=v,p=3,n=s,l=lat
रुक्म रुक्म pos=n,comp=y
पात्री पात्री pos=n,g=f,c=3,n=p
यतीनाम् यति pos=n,g=m,c=6,n=p
ऊर्ध्वरेतसाम् ऊर्ध्वरेतस् pos=a,g=m,c=6,n=p