Original

अष्टावग्रे ब्राह्मणानां सहस्राणि स्म नित्यदा ।भुञ्जते रुक्मपात्रीषु युधिष्ठिरनिवेशने ॥ ४० ॥

Segmented

अष्टौ अग्रे ब्राह्मणानाम् सहस्राणि स्म नित्यदा भुञ्जते रुक्म-पात्री युधिष्ठिर-निवेशने

Analysis

Word Lemma Parse
अष्टौ अष्टन् pos=n,g=m,c=1,n=p
अग्रे अग्र pos=n,g=n,c=7,n=s
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
स्म स्म pos=i
नित्यदा नित्यदा pos=i
भुञ्जते भुज् pos=v,p=3,n=s,l=lat
रुक्म रुक्म pos=n,comp=y
पात्री पात्री pos=n,g=f,c=7,n=p
युधिष्ठिर युधिष्ठिर pos=n,comp=y
निवेशने निवेशन pos=n,g=n,c=7,n=s