Original

केन द्रौपदि वृत्तेन पाण्डवानुपतिष्ठसि ।लोकपालोपमान्वीरान्यूनः परमसंमतान् ।कथं च वशगास्तुभ्यं न कुप्यन्ति च ते शुभे ॥ ४ ॥

Segmented

केन द्रौपदि वृत्तेन पाण्डवान् उपतिष्ठसि लोकपाल-उपमान् वीरान् यूनः परम-संमतान् कथम् च वश-गाः तुभ्यम् न कुप्यन्ति च ते शुभे

Analysis

Word Lemma Parse
केन pos=n,g=n,c=3,n=s
द्रौपदि द्रौपदी pos=n,g=f,c=8,n=s
वृत्तेन वृत्त pos=n,g=n,c=3,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
उपतिष्ठसि उपस्था pos=v,p=2,n=s,l=lat
लोकपाल लोकपाल pos=n,comp=y
उपमान् उपम pos=a,g=m,c=2,n=p
वीरान् वीर pos=n,g=m,c=2,n=p
यूनः युवन् pos=n,g=,c=2,n=p
परम परम pos=a,comp=y
संमतान् सम्मन् pos=va,g=m,c=2,n=p,f=part
कथम् कथम् pos=i
pos=i
वश वश pos=n,comp=y
गाः pos=a,g=m,c=1,n=p
तुभ्यम् त्वद् pos=n,g=,c=4,n=s
pos=i
कुप्यन्ति कुप् pos=v,p=3,n=p,l=lat
pos=i
ते त्वद् pos=n,g=,c=4,n=s
शुभे शुभ pos=a,g=f,c=8,n=s