Original

नैतामतिशये जातु वस्त्रभूषणभोजनैः ।नापि परिवदे चाहं तां पृथां पृथिवीसमाम् ॥ ३९ ॥

Segmented

न एताम् अतिशये जातु वस्त्र-भूषण-भोजनैः न अपि परिवदे च अहम् ताम् पृथाम् पृथिवी-समाम्

Analysis

Word Lemma Parse
pos=i
एताम् एतद् pos=n,g=f,c=2,n=s
अतिशये अतिशी pos=v,p=1,n=s,l=lat
जातु जातु pos=i
वस्त्र वस्त्र pos=n,comp=y
भूषण भूषण pos=n,comp=y
भोजनैः भोजन pos=n,g=n,c=3,n=p
pos=i
अपि अपि pos=i
परिवदे परिवद् pos=v,p=1,n=s,l=lat
pos=i
अहम् मद् pos=n,g=,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
पृथाम् पृथा pos=n,g=f,c=2,n=s
पृथिवी पृथिवी pos=n,comp=y
समाम् सम pos=n,g=f,c=2,n=s