Original

नित्यमार्यामहं कुन्तीं वीरसूं सत्यवादिनीम् ।स्वयं परिचराम्येका स्नानाच्छादनभोजनैः ॥ ३८ ॥

Segmented

नित्यम् आर्याम् अहम् कुन्तीम् वीरसूम् सत्य-वादिनीम् स्वयम् परिचरामि एका स्नान-आच्छादन-भोजनैः

Analysis

Word Lemma Parse
नित्यम् नित्यम् pos=i
आर्याम् आर्य pos=a,g=f,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
कुन्तीम् कुन्ती pos=n,g=f,c=2,n=s
वीरसूम् वीरसू pos=n,g=f,c=2,n=s
सत्य सत्य pos=n,comp=y
वादिनीम् वादिन् pos=a,g=f,c=2,n=s
स्वयम् स्वयम् pos=i
परिचरामि परिचर् pos=v,p=1,n=s,l=lat
एका एक pos=n,g=f,c=1,n=s
स्नान स्नान pos=n,comp=y
आच्छादन आच्छादन pos=n,comp=y
भोजनैः भोजन pos=n,g=n,c=3,n=p