Original

अवधानेन सुभगे नित्योत्थानतयैव च ।भर्तारो वशगा मह्यं गुरुशुश्रूषणेन च ॥ ३७ ॥

Segmented

अवधानेन सुभगे नित्य-उत्थानतया एव च भर्तारो वश-गाः मह्यम् गुरु-शुश्रूषणेन च

Analysis

Word Lemma Parse
अवधानेन अवधान pos=n,g=n,c=3,n=s
सुभगे सुभग pos=a,g=f,c=8,n=s
नित्य नित्य pos=a,comp=y
उत्थानतया उत्थानता pos=n,g=f,c=3,n=s
एव एव pos=i
pos=i
भर्तारो भर्तृ pos=n,g=m,c=1,n=p
वश वश pos=n,comp=y
गाः pos=a,g=m,c=1,n=p
मह्यम् मद् pos=n,g=,c=4,n=s
गुरु गुरु pos=n,comp=y
शुश्रूषणेन शुश्रूषण pos=n,g=n,c=3,n=s
pos=i