Original

पत्याश्रयो हि मे धर्मो मतः स्त्रीणां सनातनः ।स देवः सा गतिर्नान्या तस्य का विप्रियं चरेत् ॥ ३५ ॥

Segmented

पति-आश्रयः हि मे धर्मो मतः स्त्रीणाम् सनातनः स देवः सा गतिः न अन्या तस्य का विप्रियम् चरेत्

Analysis

Word Lemma Parse
पति पति pos=n,comp=y
आश्रयः आश्रय pos=n,g=m,c=1,n=s
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
मतः मन् pos=va,g=m,c=1,n=s,f=part
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
सनातनः सनातन pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
देवः देव pos=n,g=m,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
pos=i
अन्या अन्य pos=n,g=f,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
का pos=n,g=f,c=1,n=s
विप्रियम् विप्रिय pos=n,g=n,c=2,n=s
चरेत् चर् pos=v,p=3,n=s,l=vidhilin