Original

मृदून्सतः सत्यशीलान्सत्यधर्मानुपालिनः ।आशीविषानिव क्रुद्धान्पतीन्परिचराम्यहम् ॥ ३४ ॥

Segmented

मृदून् सतः सत्य-शीलान् सत्य-धर्म-अनुपालिन् आशीविषान् इव क्रुद्धान् पतीन् परिचरामि अहम्

Analysis

Word Lemma Parse
मृदून् मृदु pos=a,g=m,c=2,n=p
सतः अस् pos=va,g=m,c=2,n=p,f=part
सत्य सत्य pos=n,comp=y
शीलान् शील pos=n,g=m,c=2,n=p
सत्य सत्य pos=n,comp=y
धर्म धर्म pos=n,comp=y
अनुपालिन् अनुपालिन् pos=a,g=m,c=2,n=p
आशीविषान् आशीविष pos=n,g=m,c=2,n=p
इव इव pos=i
क्रुद्धान् क्रुध् pos=va,g=m,c=2,n=p,f=part
पतीन् पति pos=n,g=m,c=2,n=p
परिचरामि परिचर् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s