Original

तान्सर्वाननुवर्तामि दिवारात्रमतन्द्रिता ।विनयान्नियमांश्चापि सदा सर्वात्मना श्रिता ॥ ३३ ॥

Segmented

तान् सर्वान् अनुवर्तामि दिवा रात्रम् अतन्द्रिता विनयान् नियमांः च अपि सदा सर्व-आत्मना श्रिता

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
अनुवर्तामि अनुवृत् pos=v,p=1,n=s,l=lat
दिवा दिवा pos=i
रात्रम् रात्र pos=n,g=m,c=2,n=s
अतन्द्रिता अतन्द्रित pos=a,g=f,c=1,n=s
विनयान् विनय pos=n,g=m,c=2,n=p
नियमांः नियम pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
सदा सदा pos=i
सर्व सर्व pos=n,comp=y
आत्मना आत्मन् pos=n,g=m,c=3,n=s
श्रिता श्रि pos=va,g=f,c=1,n=s,f=part