Original

ये च धर्माः कुटुम्बेषु श्वश्र्वा मे कथिताः पुरा ।भिक्षाबलिश्राद्धमिति स्थालीपाकाश्च पर्वसु ।मान्यानां मानसत्कारा ये चान्ये विदिता मया ॥ ३२ ॥

Segmented

ये च धर्माः कुटुम्बेषु श्वश्र्वा मे कथिताः पुरा भिक्षा-बलि-श्राद्धम् इति स्थाली-पाकाः च पर्वसु मान्यानाम् मान-सत्काराः ये च अन्ये विदिता मया

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
धर्माः धर्म pos=n,g=m,c=1,n=p
कुटुम्बेषु कुटुम्ब pos=n,g=n,c=7,n=p
श्वश्र्वा श्वश्रू pos=n,g=f,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
कथिताः कथय् pos=va,g=m,c=1,n=p,f=part
पुरा पुरा pos=i
भिक्षा भिक्षा pos=n,comp=y
बलि बलि pos=n,comp=y
श्राद्धम् श्राद्ध pos=n,g=n,c=1,n=s
इति इति pos=i
स्थाली स्थाली pos=n,comp=y
पाकाः पाक pos=n,g=m,c=1,n=p
pos=i
पर्वसु पर्वन् pos=n,g=n,c=7,n=p
मान्यानाम् मन् pos=va,g=m,c=6,n=p,f=krtya
मान मान pos=n,comp=y
सत्काराः सत्कार pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
विदिता विद् pos=va,g=m,c=1,n=p,f=part
मया मद् pos=n,g=,c=3,n=s