Original

यदा प्रवसते भर्ता कुटुम्बार्थेन केनचित् ।सुमनोवर्णकापेता भवामि व्रतचारिणी ॥ २९ ॥

Segmented

यदा प्रवसते भर्ता कुटुम्ब-अर्थेन केनचित् भवामि व्रत-चारिणी

Analysis

Word Lemma Parse
यदा यदा pos=i
प्रवसते प्रवस् pos=v,p=3,n=p,l=lat
भर्ता भर्तृ pos=n,g=m,c=1,n=s
कुटुम्ब कुटुम्ब pos=n,comp=y
अर्थेन अर्थ pos=n,g=m,c=3,n=s
केनचित् कश्चित् pos=n,g=m,c=3,n=s
भवामि भू pos=v,p=1,n=s,l=lat
व्रत व्रत pos=n,comp=y
चारिणी चारिन् pos=a,g=f,c=1,n=s