Original

अनर्मे चापि हसनं द्वारि स्थानमभीक्ष्णशः ।अवस्करे चिरस्थानं निष्कुटेषु च वर्जये ॥ २७ ॥

Segmented

अनर्मे च अपि हसनम् द्वारि स्थानम् अभीक्ष्णशः अवस्करे चिर-स्थानम् निष्कुटेषु च वर्जये

Analysis

Word Lemma Parse
अनर्मे अनर्म pos=n,g=m,c=7,n=s
pos=i
अपि अपि pos=i
हसनम् हसन pos=n,g=n,c=2,n=s
द्वारि द्वार् pos=n,g=f,c=7,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
अभीक्ष्णशः अभीक्ष्णशस् pos=i
अवस्करे अवस्कर pos=n,g=m,c=7,n=s
चिर चिर pos=a,comp=y
स्थानम् स्थान pos=n,g=n,c=2,n=s
निष्कुटेषु निष्कुट pos=n,g=m,c=7,n=p
pos=i
वर्जये वर्जय् pos=v,p=1,n=s,l=lat