Original

क्षेत्राद्वनाद्वा ग्रामाद्वा भर्तारं गृहमागतम् ।प्रत्युत्थायाभिनन्दामि आसनेनोदकेन च ॥ २४ ॥

Segmented

क्षेत्राद् वनाद् वा ग्रामाद् वा भर्तारम् गृहम् आगतम् प्रत्युत्थाय अभिनन्दामि आसनेन उदकेन च

Analysis

Word Lemma Parse
क्षेत्राद् क्षेत्र pos=n,g=n,c=5,n=s
वनाद् वन pos=n,g=n,c=5,n=s
वा वा pos=i
ग्रामाद् ग्राम pos=n,g=m,c=5,n=s
वा वा pos=i
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
गृहम् गृह pos=n,g=m,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
प्रत्युत्थाय प्रत्युत्था pos=vi
अभिनन्दामि अभिनन्द् pos=v,p=1,n=s,l=lat
आसनेन आसन pos=n,g=n,c=3,n=s
उदकेन उदक pos=n,g=n,c=3,n=s
pos=i