Original

नाभुक्तवति नास्नाते नासंविष्टे च भर्तरि ।न संविशामि नाश्नामि सदा कर्मकरेष्वपि ॥ २३ ॥

Segmented

न अभुक्तवत् न अस्नाते न अ संविष्टे च भर्तरि न संविशामि न अश्नामि सदा कर्मकरेषु अपि

Analysis

Word Lemma Parse
pos=i
अभुक्तवत् अभुक्तवत् pos=a,g=m,c=7,n=s
pos=i
अस्नाते अस्नात pos=a,g=m,c=7,n=s
pos=i
pos=i
संविष्टे संविश् pos=va,g=m,c=7,n=s,f=part
pos=i
भर्तरि भर्तृ pos=n,g=m,c=7,n=s
pos=i
संविशामि संविश् pos=v,p=1,n=s,l=lat
pos=i
अश्नामि अश् pos=v,p=1,n=s,l=lat
सदा सदा pos=i
कर्मकरेषु कर्मकर pos=n,g=m,c=7,n=p
अपि अपि pos=i