Original

देवो मनुष्यो गन्धर्वो युवा चापि स्वलंकृतः ।द्रव्यवानभिरूपो वा न मेऽन्यः पुरुषो मतः ॥ २२ ॥

Segmented

देवो मनुष्यो गन्धर्वो युवा च अपि सु अलंकृतः द्रव्यवान् अभिरूपो वा न मे ऽन्यः पुरुषो मतः

Analysis

Word Lemma Parse
देवो देव pos=n,g=m,c=1,n=s
मनुष्यो मनुष्य pos=n,g=m,c=1,n=s
गन्धर्वो गन्धर्व pos=n,g=m,c=1,n=s
युवा युवन् pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
सु सु pos=i
अलंकृतः अलंकृ pos=va,g=m,c=1,n=s,f=part
द्रव्यवान् द्रव्यवत् pos=a,g=m,c=1,n=s
अभिरूपो अभिरूप pos=a,g=m,c=1,n=s
वा वा pos=i
pos=i
मे मद् pos=n,g=,c=6,n=s
ऽन्यः अन्य pos=n,g=m,c=1,n=s
पुरुषो पुरुष pos=n,g=m,c=1,n=s
मतः मन् pos=va,g=m,c=1,n=s,f=part