Original

सूर्यवैश्वानरनिभान्सोमकल्पान्महारथान् ।सेवे चक्षुर्हणः पार्थानुग्रतेजःप्रतापिनः ॥ २१ ॥

Segmented

सूर्य-वैश्वानर-निभान् सोम-कल्पान् महा-रथान् सेवे चक्षुः-हणम् पार्थान् उग्र-तेजः-प्रतापिन्

Analysis

Word Lemma Parse
सूर्य सूर्य pos=n,comp=y
वैश्वानर वैश्वानर pos=n,comp=y
निभान् निभ pos=a,g=m,c=2,n=p
सोम सोम pos=n,comp=y
कल्पान् कल्प pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
सेवे सेव् pos=v,p=1,n=s,l=lat
चक्षुः चक्षुस् pos=n,comp=y
हणम् हन् pos=a,g=m,c=2,n=s
पार्थान् पार्थ pos=n,g=m,c=2,n=p
उग्र उग्र pos=a,comp=y
तेजः तेजस् pos=n,comp=y
प्रतापिन् प्रतापिन् pos=a,g=m,c=2,n=p