Original

चिरस्य दृष्ट्वा राजेन्द्र तेऽन्योन्यस्य प्रियंवदे ।कथयामासतुश्चित्राः कथाः कुरुयदुक्षिताम् ॥ २ ॥

Segmented

चिरस्य दृष्ट्वा राज-इन्द्र ते ऽन्योन्यस्य प्रियंवदे कथयामासतुः चित्राः कथाः कुरु-यदु-क्षित्

Analysis

Word Lemma Parse
चिरस्य चिर pos=a,g=n,c=6,n=s
दृष्ट्वा दृश् pos=vi
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
ते तद् pos=n,g=f,c=1,n=d
ऽन्योन्यस्य अन्योन्य pos=n,g=m,c=6,n=s
प्रियंवदे प्रियंवद pos=a,g=f,c=1,n=d
कथयामासतुः कथय् pos=v,p=3,n=d,l=lit
चित्राः चित्र pos=a,g=f,c=2,n=p
कथाः कथा pos=n,g=f,c=2,n=p
कुरु कुरु pos=n,comp=y
यदु यदु pos=n,comp=y
क्षित् क्षित् pos=a,g=m,c=6,n=p